Categories
Shlokas-Mantras Vedanta

Prayers for Meditation

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृताया वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा पूजितासा मां पातु सरस्वति भगवती निःशेषजाड्यापहा ॥१॥ लये संबोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः ।सकषायं विजानीयात्समप्राप्तं न चालयेत् ॥ 3-४४ ॥ अपाने जुह्वति प्राण प्राणेऽपानं तथाऽपरे। प्राणापानगती रुद्ध्वा प्राणायामपरायणाः।।4.29।। शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया। आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्।।6.25।। अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥२॥ गुरूर्ब्रह्मा गुरूर्विष्णुः गुरूर्देवो महेश्वरः ।गुरूर्साक्षात परब्रह्म तस्मै श्री गुरवे नमः ।।

de_ATGerman