Categories
Shlokas-Mantras Vedanta Yoga

Prayers in Yoga class

ॐ सह नाववतु ।सह नौ भुनक्तु ।सह वीर्यं करवावहै ।तेजस्वि नावधीतमस्तु मा विद्विषावहै ।ॐ शान्तिः शान्तिः शान्तिः ॥ Om Saha Naav[au]-Avatu |Saha Nau Bhunaktu |Saha Viiryam Karavaavahai |Tejasvi Naav[au]-Adhiitam-Astu Maa Vidvissaavahai |Om Shaantih Shaantih Shaantih || 1: Om, Together may we two Move (in our Studies, the Teacher and the Student),2: Together may we two Relish (our Studies, the Teacher and the Student),3: Together may we perform (our Studies) with Vigour (with […]

Categories
Shlokas-Mantras Vedanta

Prayers for Meditation

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृताया वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा पूजितासा मां पातु सरस्वति भगवती निःशेषजाड्यापहा ॥१॥ लये संबोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः ।सकषायं विजानीयात्समप्राप्तं न चालयेत् ॥ 3-४४ ॥ अपाने जुह्वति प्राण प्राणेऽपानं तथाऽपरे। प्राणापानगती रुद्ध्वा प्राणायामपरायणाः।।4.29।। शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया। आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्।।6.25।। अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥२॥ गुरूर्ब्रह्मा गुरूर्विष्णुः गुरूर्देवो महेश्वरः ।गुरूर्साक्षात परब्रह्म तस्मै श्री गुरवे नमः ।।

en_USEnglish